top of page

oṃ śuklāmbaradharaṃ viśhṇuṃ śaśivarṇaṃ chaturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || 1 ||

yasyadviradavaktrādyāḥ pāriśhadyāḥ paraḥ śatam |
vighnaṃ nighnanti satataṃ viśvaksenaṃ tamāśraye || 2 ||

vyāsaṃ vasiśhṭha naptāraṃ śakteḥ pautramakalmaśhaṃ |
parāśarātmajaṃ vande śukatātaṃ taponidhiṃ || 3 ||

vyāsāya viśhṇu rūpāya vyāsarūpāya viśhṇave |
namo vai brahmanidhaye vāsiśhṭhāya namo namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmane |
sadaika rūpa rūpāya viśhṇave sarvajiśhṇave || 5 ||

yasya smaraṇamātreṇa janmasaṃsārabandhanāt |
vimuchyate namastasmai viśhṇave prabhaviśhṇave || 6 ||

oṃ namo viśhṇave prabhaviśhṇave |

śrī vaiśampāyana uvācha
śrutvā dharmā naśeśheṇa pāvanāni cha sarvaśaḥ |
yudhiśhṭhiraḥ śāntanavaṃ punarevābhya bhāśhata || 7 ||

yudhiśhṭhira uvācha
kimekaṃ daivataṃ loke kiṃ vā'pyekaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham || 8 ||

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
kiṃ japanmuchyate janturjanmasaṃsāra bandhanāt || 9 ||

śrī bhīśhma uvācha
jagatprabhuṃ devadeva manantaṃ puruśhottamaṃ |
stuvannāma sahasreṇa puruśhaḥ satatotthitaḥ || 10 ||

tameva chārchayannityaṃ bhaktyā puruśhamavyayaṃ |
dhyāyan stuvannamasyaṃścha yajamānastameva cha || 11 ||

anādi nidhanaṃ viśhṇuṃ sarvaloka maheśvaraṃ |
lokādhyakśhaṃ stuvannityaṃ sarva duḥkhātigo bhavet || 12 ||

brahmaṇyaṃ sarva dharmaGYaṃ lokānāṃ kīrti vardhanaṃ |
lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam|| 13 ||

eśha me sarva dharmāṇāṃ dharmoadhika tamomataḥ |
yadbhaktyā puṇḍarīkākśhaṃ stavairarchennaraḥ sadā || 14 ||

paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam | 15 ||

pavitrāṇāṃ pavitraṃ yo maṅgaḻānāṃ cha maṅgaḻaṃ |
daivataṃ devatānāṃ cha bhūtānāṃ yoavyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame |
yasmiṃścha pralayaṃ yānti punareva yugakśhaye || 17 ||

tasya loka pradhānasya jagannāthasya bhūpate |
viśhṇornāma sahasraṃ me śruṇu pāpa bhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛśhibhiḥ parigītāni tāni vakśhyāmi bhūtaye || 19 ||

ṛśhirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ||
Chandoanuśhṭup tathā devo bhagavān devakīsutaḥ || 20 ||

amṛtāṃ śūdbhavo bījaṃ śaktirdevakinandanaḥ |
trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate || 21 ||

viśhṇuṃ jiśhṇuṃ mahāviśhṇuṃ prabhaviśhṇuṃ maheśvaraṃ ||
anekarūpa daityāntaṃ namāmi puruśhottamam || 22 ||

pūrvanyāsaḥ
asya śrī viśhṇordivya sahasranāma stotra mahāmantrasya ||
śrī vedavyāso bhagavān ṛśhiḥ |
anuśhṭup Chandaḥ |
śrīmahāviśhṇuḥ paramātmā śrīmannārāyaṇo devatā |
amṛtāṃśūdbhavo bhānuriti bījaṃ |
devakīnandanaḥ sraśhṭeti śaktiḥ |
udbhavaḥ, kśhobhaṇo deva iti paramomantraḥ |
śaṅkhabhṛnnandakī chakrīti kīlakam |
śārṅgadhanvā gadādhara ityastram |
rathāṅgapāṇi rakśhobhya iti netraṃ |
trisāmāsāmagaḥ sāmeti kavacham |
ānandaṃ parabrahmeti yoniḥ |
ṛtussudarśanaḥ kāla iti digbandhaḥ ||
śrīviśvarūpa iti dhyānaṃ |
śrī mahāviśhṇu prītyarthe sahasranāma jape viniyogaḥ |

karanyāsaḥ
viśvaṃ viśhṇurvaśhaṭkāra ityaṅguśhṭhābhyāṃ namaḥ
amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ
brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ
suvarṇabindu rakśhobhya iti anāmikābhyāṃ namaḥ
nimiśhoanimiśhaḥ sragvīti kaniśhṭhikābhyāṃ namaḥ
rathāṅgapāṇi rakśhobhya iti karatala karapṛśhṭhābhyāṃ namaḥ

aṅganyāsaḥ
suvrataḥ sumukhaḥ sūkśhma iti GYānāya hṛdayāya namaḥ
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
sahasrārchiḥ saptajihva iti śaktyai śikhāyai vaśhaṭ
trisāmā sāmagassāmeti balāya kavachāya huṃ
rathāṅgapāṇi rakśhobhya iti netrābhyāṃ vauśhaṭ
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

dhyānam
kśhīrodhanvatpradeśe śuchimaṇivilasatsaikatemauktikānāṃ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairuparivirachitairmuktapīyūśha varśhaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||

bhūḥ pādau yasya nābhirviyadasuranilaśchandra sūryau cha netre
karṇāvāśāḥ śirodyaurmukhamapi dahano yasya vāsteyamabdhiḥ |
antaḥsthaṃ yasya viśvaṃ sura narakhagagobhogigandharvadaityaiḥ
chitraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viśhṇumīśaṃ namāmi || 2 ||

oṃ namo bhagavate vāsudevāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakśhmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyam
vande viśhṇuṃ bhavabhayaharaṃ sarvalokaikanātham || 3 ||

meghaśyāmaṃ pītakauśeyavāsaṃ
śrīvatsākaṃ kaustubhodbhāsitāṅgam |
puṇyopetaṃ puṇḍarīkāyatākśhaṃ
viśhṇuṃ vande sarvalokaikanātham || 4 ||

namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛte |
anekarūpa rūpāya viśhṇave prabhaviśhṇave || 5||

saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhekśhaṇaṃ |
sahāra vakśhaḥsthala śobhi kaustubhaṃ
namāmi viśhṇuṃ śirasā chaturbhujam | 6||

Chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamambudaśyāmamāyatākśhamalaṅkṛtam || 7 ||

chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakśhasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛśhṇamāśraye || 8 ||

pañchapūja
laṃ - pṛthivyātmane ganthaṃ samarpayāmi
haṃ - ākāśātmane puśhpaiḥ pūjayāmi
yaṃ - vāyvātmane dhūpamāghrāpayāmi
raṃ - agnyātmane dīpaṃ darśayāmi
vaṃ - amṛtātmane naivedyaṃ nivedayāmi
saṃ - sarvātmane sarvopachāra pūjā namaskārān samarpayāmi

stotram

hariḥ om

viśvaṃ viśhṇurvaśhaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||

pūtātmā paramātmā cha muktānāṃ paramāgatiḥ |
avyayaḥ puruśhaḥ sākśhī kśhetraGYoakśhara eva cha || 2 ||

yogo yogavidāṃ netā pradhāna puruśheśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruśhottamaḥ || 3 ||

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||

svayambhūḥ śambhurādityaḥ puśhkarākśho mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||

aprameyo hṛśhīkeśaḥ padmanābhoamaraprabhuḥ |
viśvakarmā manustvaśhṭā sthaviśhṭhaḥ sthaviro dhruvaḥ || 6 ||

agrāhyaḥ śāśvato kṛśhṇo lohitākśhaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṃ maṅgaḻaṃ param || 7 ||

īśānaḥ prāṇadaḥ prāṇo jyeśhṭhaḥ śreśhṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||

īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharśhaḥ kṛtaGYaḥ kṛtirātmavān|| 9 ||

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahassaṃvatsaro vyāḻaḥ pratyayaḥ sarvadarśanaḥ || 10 ||

ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ |
vṛśhākapirameyātmā sarvayogavinissṛtaḥ || 11 ||

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ |
amoghaḥ puṇḍarīkākśho vṛśhakarmā vṛśhākṛtiḥ || 12 ||

rudro bahuśirā babhrurviśvayoniḥ śuchiśravāḥ |
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ || 13 ||

sarvagaḥ sarva vidbhānurviśhvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 14 ||

lokādhyakśhaḥ surādhyakśho dharmādhyakśhaḥ kṛtākṛtaḥ |
chaturātmā chaturvyūhaśchaturdaṃśhṭraśchaturbhujaḥ || 15 ||

bhrājiśhṇurbhojanaṃ bhoktā sahiśhnurjagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||

upendro vāmanaḥ prāṃśuramoghaḥ śuchirūrjitaḥ |
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ || 18 ||

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||

maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ |
aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||

marīchirdamano haṃsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarśhaṇaḥ śāstā viśrutātmā surārihā || 22 ||

gururgurutamo dhāma satyaḥ satyaparākramaḥ |
nimiśhoanimiśhaḥ sragvī vāchaspatirudāradhīḥ || 23 ||

agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākśhaḥ sahasrapāt || 24 ||

āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ |
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ || 25 ||

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||

asaṅkhyeyoaprameyātmā viśiśhṭaḥ śiśhṭakṛcChuchiḥ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ || 27 ||

vṛśhāhī vṛśhabho viśhṇurvṛśhaparvā vṛśhodaraḥ |
vardhano vardhamānaścha viviktaḥ śrutisāgaraḥ || 28 ||

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviśhṭaḥ prakāśanaḥ || 29 ||

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddaḥ spaśhṭākśharo mantraśchandrāṃśurbhāskaradyutiḥ || 30 ||

amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auśhadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanoanalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||

yugādi kṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaścha sahasrajidanantajit || 33 ||

iśhṭoaviśiśhṭaḥ śiśhṭeśhṭaḥ śikhaṇḍī nahuśho vṛśhaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||

achyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṃnidhiradhiśhṭhānamapramattaḥ pratiśhṭhitaḥ || 35 ||

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhadbhānurādidevaḥ purandharaḥ || 36 ||

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekśhaṇaḥ || 37 ||

padmanābhoaravindākśhaḥ padmagarbhaḥ śarīrabhṛt |
mahardhirṛddho vṛddhātmā mahākśho garuḍadhvajaḥ || 38 ||

atulaḥ śarabho bhīmaḥ samayaGYo havirhariḥ |
sarvalakśhaṇalakśhaṇyo lakśhmīvān samitiñjayaḥ || 39 ||

vikśharo rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||

udbhavaḥ, kśhobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ || 41 ||

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
parardhiḥ paramaspaśhṭaḥ tuśhṭaḥ puśhṭaḥ śubhekśhaṇaḥ || 42 ||

rāmo virāmo virajo mārgoneyo nayoanayaḥ |
vīraḥ śaktimatāṃ śreśhṭho dharmodharma viduttamaḥ || 43 ||

vaikuṇṭhaḥ puruśhaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokśhajaḥ || 44 ||

ṛtuḥ sudarśanaḥ kālaḥ parameśhṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakśho viśrāmo viśvadakśhiṇaḥ || 45 ||

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayaṃ |
arthoanartho mahākośo mahābhogo mahādhanaḥ || 46 ||

anirviṇṇaḥ sthaviśhṭho bhūddharmayūpo mahāmakhaḥ |
nakśhatranemirnakśhatrī kśhamaḥ, kśhāmaḥ samīhanaḥ || 47 ||

yaGYa ijyo mahejyaścha kratuḥ satraṃ satāṅgatiḥ |
sarvadarśī vimuktātmā sarvaGYo GYānamuttamaṃ || 48 ||

suvrataḥ sumukhaḥ sūkśhmaḥ sughośhaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīra bāhurvidāraṇaḥ || 49 ||

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt| |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||

dharmagubdharmakṛddharmī sadasatkśharamakśharam||
aviGYātā sahastrāṃśurvidhātā kṛtalakśhaṇaḥ || 51 ||

gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||

uttaro gopatirgoptā GYānagamyaḥ purātanaḥ |
śarīra bhūtabhṛd bhoktā kapīndro bhūridakśhiṇaḥ || 53 ||

somapoamṛtapaḥ somaḥ purujit purusattamaḥ |
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ || 54 ||

jīvo vinayitā sākśhī mukundoamita vikramaḥ |
ambhonidhiranantātmā mahodadhi śayontakaḥ || 55 ||

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānandoanandanonandaḥ satyadharmā trivikramaḥ || 56 ||

maharśhiḥ kapilāchāryaḥ kṛtaGYo medinīpatiḥ |
tripadastridaśādhyakśho mahāśṛṅgaḥ kṛtāntakṛt || 57 ||

mahāvarāho govindaḥ suśheṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaśchakra gadādharaḥ || 58 ||

vedhāḥ svāṅgoajitaḥ kṛśhṇo dṛḍhaḥ saṅkarśhaṇoachyutaḥ |
varuṇo vāruṇo vṛkśhaḥ puśhkarākśho mahāmanāḥ || 59 ||

bhagavān bhagahā''nandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiśhṇurgatisattamaḥ || 60 ||

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vāchaspatirayonijaḥ || 61 ||

trisāmā sāmagaḥ sāma nirvāṇaṃ bheśhajaṃ bhiśhak |
sanyāsakṛcChamaḥ śānto niśhṭhā śāntiḥ parāyaṇam| 62 ||

śubhāṅgaḥ śāntidaḥ sraśhṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛśhabhākśho vṛśhapriyaḥ || 63 ||

anivartī nivṛttātmā saṅkśheptā kśhemakṛcChivaḥ |
śrīvatsavakśhāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ || 65 ||

svakśhaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā'vidheyātmā satkīrticChinnasaṃśayaḥ || 66 ||

udīrṇaḥ sarvataśchakśhuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūśhaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||

archiśhmānarchitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddhoapratirathaḥ pradyumnoamitavikramaḥ || 68 ||

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviśhṇurvīroananto dhanañjayaḥ || 70 ||

brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmaGYo brāhmaṇapriyaḥ || 71 ||

mahākramo mahākarmā mahātejā mahoragaḥ |
mahākraturmahāyajvā mahāyaGYo mahāhaviḥ || 72 ||

stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||

manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreśhṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||

bhūtāvāso vāsudevaḥ sarvāsunilayoanalaḥ |
darpahā darpado dṛpto durdharoathāparājitaḥ || 76 ||

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||

eko naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamaṃ |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||

suvarṇavarṇo hemāṅgo varāṅgaśchandanāṅgadī |
vīrahā viśhamaḥ śūnyo ghṛtāśīrachalaśchalaḥ || 79 ||

amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||

tejoavṛśho dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||

chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ |
chaturātmā chaturbhāvaśchaturvedavidekapāt || 82 ||

samāvartoanivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulochanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||

suvarṇabindurakśhobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhṛdo mahāgarto mahābhūto mahānidhiḥ || 86 ||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanoanilaḥ |
amṛtāśoamṛtavapuḥ sarvaGYaḥ sarvatomukhaḥ || 87 ||

sulabhaḥ suvrataḥ siddhaḥ śatrujicChatrutāpanaḥ |
nyagrodhoadumbaroaśvatthaśchāṇūrāndhra niśhūdanaḥ || 88 ||

sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranaghoachintyo bhayakṛdbhayanāśanaḥ || 89 ||

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 90 ||

bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ, kśhāmaḥ suparṇo vāyuvāhanaḥ || 91 ||

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā'niyamoayamaḥ || 92 ||

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārhoarhaḥ priyakṛt prītivardhanaḥ || 93 ||

vihāyasagatirjyotiḥ suruchirhutabhugvibhuḥ |
ravirvirochanaḥ sūryaḥ savitā ravilochanaḥ || 94 ||

ananto hutabhugbhoktā sukhado naikajoagrajaḥ |
anirviṇṇaḥ sadāmarśhī lokadhiśhṭhānamadbhutaḥ || 95 ||

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakśhiṇaḥ || 96 ||

araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||

akrūraḥ peśalo dakśho dakśhiṇaḥ, kśhamiṇāṃvaraḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||

uttāraṇo duśhkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakśhaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||

anantarūpoananta śrīrjitamanyurbhayāpahaḥ |
chaturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||

anādirbhūrbhuvo lakśhmīḥ suvīro ruchirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||

ādhāranilayoadhātā puśhpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yaGYo yaGYapatiryajvā yaGYāṅgo yaGYavāhanaḥ || 104 ||

yaGYabhṛd yaGYakṛd yaGYī yaGYabhuk yaGYasādhanaḥ |
yaGYāntakṛd yaGYaguhyamannamannāda eva cha || 105 ||

ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraśhṭā kśhitīśaḥ pāpanāśanaḥ || 106 ||

śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakśhobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||

śrī sarvapraharaṇāyudha oṃ nama iti |

vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī |
śrīmānnārāyaṇo viśhṇurvāsudevoabhirakśhatu || 108 ||

śrī vāsudevoabhirakśhatu oṃ nama iti |

uttara bhāgaṃ

phalaśrutiḥ
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṃ sahasraṃ divyānāmaśeśheṇa prakīrtitam| || 1 ||

ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayet||
nāśubhaṃ prāpnuyāt kiñchitsoamutreha cha mānavaḥ || 2 ||

vedāntago brāhmaṇaḥ syāt kśhatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt || 3 ||

dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām| || 4 ||

bhaktimān yaḥ sadotthāya śuchistadgatamānasaḥ |
sahasraṃ vāsudevasya nāmnāmetat prakīrtayet || 5 ||

yaśaḥ prāpnoti vipulaṃ GYātiprādhānyameva cha |
achalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam| || 6 ||

na bhayaṃ kvachidāpnoti vīryaṃ tejaścha vindati |
bhavatyarogo dyutimān balarūpa guṇānvitaḥ || 7 ||

rogārto muchyate rogādbaddho muchyeta bandhanāt |
bhayānmuchyeta bhītastu muchyetāpanna āpadaḥ || 8 ||

durgāṇyatitaratyāśu puruśhaḥ puruśhottamam |
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ || 9 ||

vāsudevāśrayo martyo vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam| || 10 ||

na vāsudeva bhaktānāmaśubhaṃ vidyate kvachit |
janmamṛtyujarāvyādhibhayaṃ naivopajāyate || 11 ||

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātma sukhakśhānti śrīdhṛti smṛti kīrtibhiḥ || 12 ||

na krodho na cha mātsaryaṃ na lobho nāśubhāmatiḥ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruśhottame || 13 ||

dyauḥ sachandrārkanakśhatrā khaṃ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||

sasurāsuragandharvaṃ sayakśhoragarākśhasaṃ |
jagadvaśe vartatedaṃ kṛśhṇasya sa charācharam| || 15 ||

indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ |
vāsudevātmakānyāhuḥ, kśhetraṃ kśhetraGYa eva cha || 16 ||

sarvāgamānāmāchāraḥ prathamaṃ parikalpate |
ācharaprabhavo dharmo dharmasya prabhurachyutaḥ || 17 ||

ṛśhayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṃ chedaṃ jagannārāyaṇodbhavaṃ || 18 ||

yogoGYānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha |
vedāḥ śāstrāṇi viGYānametatsarvaṃ janārdanāt || 19 ||

eko viśhṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ |
trīṃlokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||

imaṃ stavaṃ bhagavato viśhṇorvyāsena kīrtitaṃ |
paṭhedya icchetpuruśhaḥ śreyaḥ prāptuṃ sukhāni cha || 21 ||

viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam|
bhajanti ye puśhkarākśhaṃ na te yānti parābhavaṃ || 22 ||

na te yānti parābhavaṃ oṃ nama iti |

arjuna uvācha
padmapatra viśālākśha padmanābha surottama |
bhaktānā manuraktānāṃ trātā bhava janārdana || 23 ||

śrībhagavānuvācha
yo māṃ nāmasahasreṇa stotumicChati pāṇḍava |
soahamekena ślokena stuta eva na saṃśayaḥ || 24 ||

stuta eva na saṃśaya oṃ nama iti |

vyāsa uvācha
vāsanādvāsudevasya vāsitaṃ bhuvanatrayam |
sarvabhūtanivāsoasi vāsudeva namoastu te || 25 ||

śrīvāsudeva namostuta oṃ nama iti |

pārvatyuvācha
kenopāyena laghunā viśhṇornāmasahasrakaṃ |
paṭhyate paṇḍitairnityaṃ śrotumicChāmyahaṃ prabho || 26 ||

īśvara uvācha
śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṃ rāmanāma varānane || 27 ||

śrīrāma nāma varānana oṃ nama iti |

brahmovācha
namoastvanantāya sahasramūrtaye sahasrapādākśhiśirorubāhave |
sahasranāmne puruśhāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ || 28 ||

śrī sahasrakoṭī yugadhāriṇe nama oṃ nama iti |

sañjaya uvācha
yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 29 ||

śrī bhagavān uvācha
ananyāśchintayanto māṃ ye janāḥ paryupāsate |
teśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham| || 30 ||

paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām| |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 31 ||

ārtāḥ viśhaṇṇāḥ śithilāścha bhītāḥ ghoreśhu cha vyādhiśhu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti || 32 ||

kāyena vāchā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 33 ||

yadakśhara padabhraśhṭaṃ mātrāhīnaṃ tu yadbhavet
tathsarvaṃ kśhamyatāṃ deva nārāyaṇa namoastu te |
visarga bindu mātrāṇi padapādākśharāṇi cha
nyūnāni chātiriktāni kśhamasva puruśhottamaḥ ||

bottom of page